सुबन्तावली ?निष्पन्दहीन

Roma

पुमान्एकद्विबहु
प्रथमानिष्पन्दहीनः निष्पन्दहीनौ निष्पन्दहीनाः
सम्बोधनम्निष्पन्दहीन निष्पन्दहीनौ निष्पन्दहीनाः
द्वितीयानिष्पन्दहीनम् निष्पन्दहीनौ निष्पन्दहीनान्
तृतीयानिष्पन्दहीनेन निष्पन्दहीनाभ्याम् निष्पन्दहीनैः निष्पन्दहीनेभिः
चतुर्थीनिष्पन्दहीनाय निष्पन्दहीनाभ्याम् निष्पन्दहीनेभ्यः
पञ्चमीनिष्पन्दहीनात् निष्पन्दहीनाभ्याम् निष्पन्दहीनेभ्यः
षष्ठीनिष्पन्दहीनस्य निष्पन्दहीनयोः निष्पन्दहीनानाम्
सप्तमीनिष्पन्दहीने निष्पन्दहीनयोः निष्पन्दहीनेषु

समास निष्पन्दहीन

अव्यय ॰निष्पन्दहीनम् ॰निष्पन्दहीनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria