Declension table of ?niṣpāditavya

Deva

MasculineSingularDualPlural
Nominativeniṣpāditavyaḥ niṣpāditavyau niṣpāditavyāḥ
Vocativeniṣpāditavya niṣpāditavyau niṣpāditavyāḥ
Accusativeniṣpāditavyam niṣpāditavyau niṣpāditavyān
Instrumentalniṣpāditavyena niṣpāditavyābhyām niṣpāditavyaiḥ niṣpāditavyebhiḥ
Dativeniṣpāditavyāya niṣpāditavyābhyām niṣpāditavyebhyaḥ
Ablativeniṣpāditavyāt niṣpāditavyābhyām niṣpāditavyebhyaḥ
Genitiveniṣpāditavyasya niṣpāditavyayoḥ niṣpāditavyānām
Locativeniṣpāditavye niṣpāditavyayoḥ niṣpāditavyeṣu

Compound niṣpāditavya -

Adverb -niṣpāditavyam -niṣpāditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria