सुबन्तावली ?निष्पादितव्य

Roma

पुमान्एकद्विबहु
प्रथमानिष्पादितव्यः निष्पादितव्यौ निष्पादितव्याः
सम्बोधनम्निष्पादितव्य निष्पादितव्यौ निष्पादितव्याः
द्वितीयानिष्पादितव्यम् निष्पादितव्यौ निष्पादितव्यान्
तृतीयानिष्पादितव्येन निष्पादितव्याभ्याम् निष्पादितव्यैः निष्पादितव्येभिः
चतुर्थीनिष्पादितव्याय निष्पादितव्याभ्याम् निष्पादितव्येभ्यः
पञ्चमीनिष्पादितव्यात् निष्पादितव्याभ्याम् निष्पादितव्येभ्यः
षष्ठीनिष्पादितव्यस्य निष्पादितव्ययोः निष्पादितव्यानाम्
सप्तमीनिष्पादितव्ये निष्पादितव्ययोः निष्पादितव्येषु

समास निष्पादितव्य

अव्यय ॰निष्पादितव्यम् ॰निष्पादितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria