Declension table of ?niṣkrānta

Deva

MasculineSingularDualPlural
Nominativeniṣkrāntaḥ niṣkrāntau niṣkrāntāḥ
Vocativeniṣkrānta niṣkrāntau niṣkrāntāḥ
Accusativeniṣkrāntam niṣkrāntau niṣkrāntān
Instrumentalniṣkrāntena niṣkrāntābhyām niṣkrāntaiḥ niṣkrāntebhiḥ
Dativeniṣkrāntāya niṣkrāntābhyām niṣkrāntebhyaḥ
Ablativeniṣkrāntāt niṣkrāntābhyām niṣkrāntebhyaḥ
Genitiveniṣkrāntasya niṣkrāntayoḥ niṣkrāntānām
Locativeniṣkrānte niṣkrāntayoḥ niṣkrānteṣu

Compound niṣkrānta -

Adverb -niṣkrāntam -niṣkrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria