सुबन्तावली ?निष्क्रान्त

Roma

पुमान्एकद्विबहु
प्रथमानिष्क्रान्तः निष्क्रान्तौ निष्क्रान्ताः
सम्बोधनम्निष्क्रान्त निष्क्रान्तौ निष्क्रान्ताः
द्वितीयानिष्क्रान्तम् निष्क्रान्तौ निष्क्रान्तान्
तृतीयानिष्क्रान्तेन निष्क्रान्ताभ्याम् निष्क्रान्तैः निष्क्रान्तेभिः
चतुर्थीनिष्क्रान्ताय निष्क्रान्ताभ्याम् निष्क्रान्तेभ्यः
पञ्चमीनिष्क्रान्तात् निष्क्रान्ताभ्याम् निष्क्रान्तेभ्यः
षष्ठीनिष्क्रान्तस्य निष्क्रान्तयोः निष्क्रान्तानाम्
सप्तमीनिष्क्रान्ते निष्क्रान्तयोः निष्क्रान्तेषु

समास निष्क्रान्त

अव्यय ॰निष्क्रान्तम् ॰निष्क्रान्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria