Declension table of niṣkarṣaṇa

Deva

NeuterSingularDualPlural
Nominativeniṣkarṣaṇam niṣkarṣaṇe niṣkarṣaṇāni
Vocativeniṣkarṣaṇa niṣkarṣaṇe niṣkarṣaṇāni
Accusativeniṣkarṣaṇam niṣkarṣaṇe niṣkarṣaṇāni
Instrumentalniṣkarṣaṇena niṣkarṣaṇābhyām niṣkarṣaṇaiḥ
Dativeniṣkarṣaṇāya niṣkarṣaṇābhyām niṣkarṣaṇebhyaḥ
Ablativeniṣkarṣaṇāt niṣkarṣaṇābhyām niṣkarṣaṇebhyaḥ
Genitiveniṣkarṣaṇasya niṣkarṣaṇayoḥ niṣkarṣaṇānām
Locativeniṣkarṣaṇe niṣkarṣaṇayoḥ niṣkarṣaṇeṣu

Compound niṣkarṣaṇa -

Adverb -niṣkarṣaṇam -niṣkarṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria