Declension table of niṣkāsita

Deva

NeuterSingularDualPlural
Nominativeniṣkāsitam niṣkāsite niṣkāsitāni
Vocativeniṣkāsita niṣkāsite niṣkāsitāni
Accusativeniṣkāsitam niṣkāsite niṣkāsitāni
Instrumentalniṣkāsitena niṣkāsitābhyām niṣkāsitaiḥ
Dativeniṣkāsitāya niṣkāsitābhyām niṣkāsitebhyaḥ
Ablativeniṣkāsitāt niṣkāsitābhyām niṣkāsitebhyaḥ
Genitiveniṣkāsitasya niṣkāsitayoḥ niṣkāsitānām
Locativeniṣkāsite niṣkāsitayoḥ niṣkāsiteṣu

Compound niṣkāsita -

Adverb -niṣkāsitam -niṣkāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria