Declension table of niṣkāsita

Deva

MasculineSingularDualPlural
Nominativeniṣkāsitaḥ niṣkāsitau niṣkāsitāḥ
Vocativeniṣkāsita niṣkāsitau niṣkāsitāḥ
Accusativeniṣkāsitam niṣkāsitau niṣkāsitān
Instrumentalniṣkāsitena niṣkāsitābhyām niṣkāsitaiḥ niṣkāsitebhiḥ
Dativeniṣkāsitāya niṣkāsitābhyām niṣkāsitebhyaḥ
Ablativeniṣkāsitāt niṣkāsitābhyām niṣkāsitebhyaḥ
Genitiveniṣkāsitasya niṣkāsitayoḥ niṣkāsitānām
Locativeniṣkāsite niṣkāsitayoḥ niṣkāsiteṣu

Compound niṣkāsita -

Adverb -niṣkāsitam -niṣkāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria