Declension table of niṣka

Deva

NeuterSingularDualPlural
Nominativeniṣkam niṣke niṣkāṇi
Vocativeniṣka niṣke niṣkāṇi
Accusativeniṣkam niṣke niṣkāṇi
Instrumentalniṣkeṇa niṣkābhyām niṣkaiḥ
Dativeniṣkāya niṣkābhyām niṣkebhyaḥ
Ablativeniṣkāt niṣkābhyām niṣkebhyaḥ
Genitiveniṣkasya niṣkayoḥ niṣkāṇām
Locativeniṣke niṣkayoḥ niṣkeṣu

Compound niṣka -

Adverb -niṣkam -niṣkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria