Declension table of niṣikta

Deva

NeuterSingularDualPlural
Nominativeniṣiktam niṣikte niṣiktāni
Vocativeniṣikta niṣikte niṣiktāni
Accusativeniṣiktam niṣikte niṣiktāni
Instrumentalniṣiktena niṣiktābhyām niṣiktaiḥ
Dativeniṣiktāya niṣiktābhyām niṣiktebhyaḥ
Ablativeniṣiktāt niṣiktābhyām niṣiktebhyaḥ
Genitiveniṣiktasya niṣiktayoḥ niṣiktānām
Locativeniṣikte niṣiktayoḥ niṣikteṣu

Compound niṣikta -

Adverb -niṣiktam -niṣiktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria