Declension table of niṣevita

Deva

MasculineSingularDualPlural
Nominativeniṣevitaḥ niṣevitau niṣevitāḥ
Vocativeniṣevita niṣevitau niṣevitāḥ
Accusativeniṣevitam niṣevitau niṣevitān
Instrumentalniṣevitena niṣevitābhyām niṣevitaiḥ niṣevitebhiḥ
Dativeniṣevitāya niṣevitābhyām niṣevitebhyaḥ
Ablativeniṣevitāt niṣevitābhyām niṣevitebhyaḥ
Genitiveniṣevitasya niṣevitayoḥ niṣevitānām
Locativeniṣevite niṣevitayoḥ niṣeviteṣu

Compound niṣevita -

Adverb -niṣevitam -niṣevitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria