Declension table of niṣedha

Deva

MasculineSingularDualPlural
Nominativeniṣedhaḥ niṣedhau niṣedhāḥ
Vocativeniṣedha niṣedhau niṣedhāḥ
Accusativeniṣedham niṣedhau niṣedhān
Instrumentalniṣedhena niṣedhābhyām niṣedhaiḥ
Dativeniṣedhāya niṣedhābhyām niṣedhebhyaḥ
Ablativeniṣedhāt niṣedhābhyām niṣedhebhyaḥ
Genitiveniṣedhasya niṣedhayoḥ niṣedhānām
Locativeniṣedhe niṣedhayoḥ niṣedheṣu

Compound niṣedha -

Adverb -niṣedham -niṣedhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria