Declension table of niṣecana

Deva

NeuterSingularDualPlural
Nominativeniṣecanam niṣecane niṣecanāni
Vocativeniṣecana niṣecane niṣecanāni
Accusativeniṣecanam niṣecane niṣecanāni
Instrumentalniṣecanena niṣecanābhyām niṣecanaiḥ
Dativeniṣecanāya niṣecanābhyām niṣecanebhyaḥ
Ablativeniṣecanāt niṣecanābhyām niṣecanebhyaḥ
Genitiveniṣecanasya niṣecanayoḥ niṣecanānām
Locativeniṣecane niṣecanayoḥ niṣecaneṣu

Compound niṣecana -

Adverb -niṣecanam -niṣecanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria