Declension table of ?niṣaṅgadhi

Deva

MasculineSingularDualPlural
Nominativeniṣaṅgadhiḥ niṣaṅgadhī niṣaṅgadhayaḥ
Vocativeniṣaṅgadhe niṣaṅgadhī niṣaṅgadhayaḥ
Accusativeniṣaṅgadhim niṣaṅgadhī niṣaṅgadhīn
Instrumentalniṣaṅgadhinā niṣaṅgadhibhyām niṣaṅgadhibhiḥ
Dativeniṣaṅgadhaye niṣaṅgadhibhyām niṣaṅgadhibhyaḥ
Ablativeniṣaṅgadheḥ niṣaṅgadhibhyām niṣaṅgadhibhyaḥ
Genitiveniṣaṅgadheḥ niṣaṅgadhyoḥ niṣaṅgadhīnām
Locativeniṣaṅgadhau niṣaṅgadhyoḥ niṣaṅgadhiṣu

Compound niṣaṅgadhi -

Adverb -niṣaṅgadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria