सुबन्तावली ?निषङ्गधि

Roma

पुमान्एकद्विबहु
प्रथमानिषङ्गधिः निषङ्गधी निषङ्गधयः
सम्बोधनम्निषङ्गधे निषङ्गधी निषङ्गधयः
द्वितीयानिषङ्गधिम् निषङ्गधी निषङ्गधीन्
तृतीयानिषङ्गधिना निषङ्गधिभ्याम् निषङ्गधिभिः
चतुर्थीनिषङ्गधये निषङ्गधिभ्याम् निषङ्गधिभ्यः
पञ्चमीनिषङ्गधेः निषङ्गधिभ्याम् निषङ्गधिभ्यः
षष्ठीनिषङ्गधेः निषङ्गध्योः निषङ्गधीनाम्
सप्तमीनिषङ्गधौ निषङ्गध्योः निषङ्गधिषु

समास निषङ्गधि

अव्यय ॰निषङ्गधि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria