Declension table of niṣaṅga

Deva

MasculineSingularDualPlural
Nominativeniṣaṅgaḥ niṣaṅgau niṣaṅgāḥ
Vocativeniṣaṅga niṣaṅgau niṣaṅgāḥ
Accusativeniṣaṅgam niṣaṅgau niṣaṅgān
Instrumentalniṣaṅgeṇa niṣaṅgābhyām niṣaṅgaiḥ niṣaṅgebhiḥ
Dativeniṣaṅgāya niṣaṅgābhyām niṣaṅgebhyaḥ
Ablativeniṣaṅgāt niṣaṅgābhyām niṣaṅgebhyaḥ
Genitiveniṣaṅgasya niṣaṅgayoḥ niṣaṅgāṇām
Locativeniṣaṅge niṣaṅgayoḥ niṣaṅgeṣu

Compound niṣaṅga -

Adverb -niṣaṅgam -niṣaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria