Declension table of niṣadvara

Deva

NeuterSingularDualPlural
Nominativeniṣadvaram niṣadvare niṣadvarāṇi
Vocativeniṣadvara niṣadvare niṣadvarāṇi
Accusativeniṣadvaram niṣadvare niṣadvarāṇi
Instrumentalniṣadvareṇa niṣadvarābhyām niṣadvaraiḥ
Dativeniṣadvarāya niṣadvarābhyām niṣadvarebhyaḥ
Ablativeniṣadvarāt niṣadvarābhyām niṣadvarebhyaḥ
Genitiveniṣadvarasya niṣadvarayoḥ niṣadvarāṇām
Locativeniṣadvare niṣadvarayoḥ niṣadvareṣu

Compound niṣadvara -

Adverb -niṣadvaram -niṣadvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria