Declension table of niṣadvara

Deva

MasculineSingularDualPlural
Nominativeniṣadvaraḥ niṣadvarau niṣadvarāḥ
Vocativeniṣadvara niṣadvarau niṣadvarāḥ
Accusativeniṣadvaram niṣadvarau niṣadvarān
Instrumentalniṣadvareṇa niṣadvarābhyām niṣadvaraiḥ niṣadvarebhiḥ
Dativeniṣadvarāya niṣadvarābhyām niṣadvarebhyaḥ
Ablativeniṣadvarāt niṣadvarābhyām niṣadvarebhyaḥ
Genitiveniṣadvarasya niṣadvarayoḥ niṣadvarāṇām
Locativeniṣadvare niṣadvarayoḥ niṣadvareṣu

Compound niṣadvara -

Adverb -niṣadvaram -niṣadvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria