Declension table of niṣadha

Deva

NeuterSingularDualPlural
Nominativeniṣadham niṣadhe niṣadhāni
Vocativeniṣadha niṣadhe niṣadhāni
Accusativeniṣadham niṣadhe niṣadhāni
Instrumentalniṣadhena niṣadhābhyām niṣadhaiḥ
Dativeniṣadhāya niṣadhābhyām niṣadhebhyaḥ
Ablativeniṣadhāt niṣadhābhyām niṣadhebhyaḥ
Genitiveniṣadhasya niṣadhayoḥ niṣadhānām
Locativeniṣadhe niṣadhayoḥ niṣadheṣu

Compound niṣadha -

Adverb -niṣadham -niṣadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria