Declension table of niṣada

Deva

MasculineSingularDualPlural
Nominativeniṣadaḥ niṣadau niṣadāḥ
Vocativeniṣada niṣadau niṣadāḥ
Accusativeniṣadam niṣadau niṣadān
Instrumentalniṣadena niṣadābhyām niṣadaiḥ niṣadebhiḥ
Dativeniṣadāya niṣadābhyām niṣadebhyaḥ
Ablativeniṣadāt niṣadābhyām niṣadebhyaḥ
Genitiveniṣadasya niṣadayoḥ niṣadānām
Locativeniṣade niṣadayoḥ niṣadeṣu

Compound niṣada -

Adverb -niṣadam -niṣadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria