Declension table of ?niṣādasaṅghaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | niṣādasaṅghaḥ | niṣādasaṅghau | niṣādasaṅghāḥ |
Vocative | niṣādasaṅgha | niṣādasaṅghau | niṣādasaṅghāḥ |
Accusative | niṣādasaṅgham | niṣādasaṅghau | niṣādasaṅghān |
Instrumental | niṣādasaṅghena | niṣādasaṅghābhyām | niṣādasaṅghaiḥ |
Dative | niṣādasaṅghāya | niṣādasaṅghābhyām | niṣādasaṅghebhyaḥ |
Ablative | niṣādasaṅghāt | niṣādasaṅghābhyām | niṣādasaṅghebhyaḥ |
Genitive | niṣādasaṅghasya | niṣādasaṅghayoḥ | niṣādasaṅghānām |
Locative | niṣādasaṅghe | niṣādasaṅghayoḥ | niṣādasaṅgheṣu |