Declension table of ?niṣādasaṅgha

Deva

MasculineSingularDualPlural
Nominativeniṣādasaṅghaḥ niṣādasaṅghau niṣādasaṅghāḥ
Vocativeniṣādasaṅgha niṣādasaṅghau niṣādasaṅghāḥ
Accusativeniṣādasaṅgham niṣādasaṅghau niṣādasaṅghān
Instrumentalniṣādasaṅghena niṣādasaṅghābhyām niṣādasaṅghaiḥ niṣādasaṅghebhiḥ
Dativeniṣādasaṅghāya niṣādasaṅghābhyām niṣādasaṅghebhyaḥ
Ablativeniṣādasaṅghāt niṣādasaṅghābhyām niṣādasaṅghebhyaḥ
Genitiveniṣādasaṅghasya niṣādasaṅghayoḥ niṣādasaṅghānām
Locativeniṣādasaṅghe niṣādasaṅghayoḥ niṣādasaṅgheṣu

Compound niṣādasaṅgha -

Adverb -niṣādasaṅgham -niṣādasaṅghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria