सुबन्तावली ?निषादसङ्घ

Roma

पुमान्एकद्विबहु
प्रथमानिषादसङ्घः निषादसङ्घौ निषादसङ्घाः
सम्बोधनम्निषादसङ्घ निषादसङ्घौ निषादसङ्घाः
द्वितीयानिषादसङ्घम् निषादसङ्घौ निषादसङ्घान्
तृतीयानिषादसङ्घेन निषादसङ्घाभ्याम् निषादसङ्घैः निषादसङ्घेभिः
चतुर्थीनिषादसङ्घाय निषादसङ्घाभ्याम् निषादसङ्घेभ्यः
पञ्चमीनिषादसङ्घात् निषादसङ्घाभ्याम् निषादसङ्घेभ्यः
षष्ठीनिषादसङ्घस्य निषादसङ्घयोः निषादसङ्घानाम्
सप्तमीनिषादसङ्घे निषादसङ्घयोः निषादसङ्घेषु

समास निषादसङ्घ

अव्यय ॰निषादसङ्घम् ॰निषादसङ्घात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria