Declension table of niṣaṇṇa

Deva

NeuterSingularDualPlural
Nominativeniṣaṇṇam niṣaṇṇe niṣaṇṇāni
Vocativeniṣaṇṇa niṣaṇṇe niṣaṇṇāni
Accusativeniṣaṇṇam niṣaṇṇe niṣaṇṇāni
Instrumentalniṣaṇṇena niṣaṇṇābhyām niṣaṇṇaiḥ
Dativeniṣaṇṇāya niṣaṇṇābhyām niṣaṇṇebhyaḥ
Ablativeniṣaṇṇāt niṣaṇṇābhyām niṣaṇṇebhyaḥ
Genitiveniṣaṇṇasya niṣaṇṇayoḥ niṣaṇṇānām
Locativeniṣaṇṇe niṣaṇṇayoḥ niṣaṇṇeṣu

Compound niṣaṇṇa -

Adverb -niṣaṇṇam -niṣaṇṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria