Declension table of ?niḥsaṅkṣobha

Deva

MasculineSingularDualPlural
Nominativeniḥsaṅkṣobhaḥ niḥsaṅkṣobhau niḥsaṅkṣobhāḥ
Vocativeniḥsaṅkṣobha niḥsaṅkṣobhau niḥsaṅkṣobhāḥ
Accusativeniḥsaṅkṣobham niḥsaṅkṣobhau niḥsaṅkṣobhān
Instrumentalniḥsaṅkṣobheṇa niḥsaṅkṣobhābhyām niḥsaṅkṣobhaiḥ niḥsaṅkṣobhebhiḥ
Dativeniḥsaṅkṣobhāya niḥsaṅkṣobhābhyām niḥsaṅkṣobhebhyaḥ
Ablativeniḥsaṅkṣobhāt niḥsaṅkṣobhābhyām niḥsaṅkṣobhebhyaḥ
Genitiveniḥsaṅkṣobhasya niḥsaṅkṣobhayoḥ niḥsaṅkṣobhāṇām
Locativeniḥsaṅkṣobhe niḥsaṅkṣobhayoḥ niḥsaṅkṣobheṣu

Compound niḥsaṅkṣobha -

Adverb -niḥsaṅkṣobham -niḥsaṅkṣobhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria