सुबन्तावली ?निःसङ्क्षोभ

Roma

पुमान्एकद्विबहु
प्रथमानिःसङ्क्षोभः निःसङ्क्षोभौ निःसङ्क्षोभाः
सम्बोधनम्निःसङ्क्षोभ निःसङ्क्षोभौ निःसङ्क्षोभाः
द्वितीयानिःसङ्क्षोभम् निःसङ्क्षोभौ निःसङ्क्षोभान्
तृतीयानिःसङ्क्षोभेण निःसङ्क्षोभाभ्याम् निःसङ्क्षोभैः निःसङ्क्षोभेभिः
चतुर्थीनिःसङ्क्षोभाय निःसङ्क्षोभाभ्याम् निःसङ्क्षोभेभ्यः
पञ्चमीनिःसङ्क्षोभात् निःसङ्क्षोभाभ्याम् निःसङ्क्षोभेभ्यः
षष्ठीनिःसङ्क्षोभस्य निःसङ्क्षोभयोः निःसङ्क्षोभाणाम्
सप्तमीनिःसङ्क्षोभे निःसङ्क्षोभयोः निःसङ्क्षोभेषु

समास निःसङ्क्षोभ

अव्यय ॰निःसङ्क्षोभम् ॰निःसङ्क्षोभात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria