Declension table of ?neyārthaka

Deva

NeuterSingularDualPlural
Nominativeneyārthakam neyārthake neyārthakāni
Vocativeneyārthaka neyārthake neyārthakāni
Accusativeneyārthakam neyārthake neyārthakāni
Instrumentalneyārthakena neyārthakābhyām neyārthakaiḥ
Dativeneyārthakāya neyārthakābhyām neyārthakebhyaḥ
Ablativeneyārthakāt neyārthakābhyām neyārthakebhyaḥ
Genitiveneyārthakasya neyārthakayoḥ neyārthakānām
Locativeneyārthake neyārthakayoḥ neyārthakeṣu

Compound neyārthaka -

Adverb -neyārthakam -neyārthakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria