सुबन्तावली ?नेयार्थक

Roma

नपुंसकम्एकद्विबहु
प्रथमानेयार्थकम् नेयार्थके नेयार्थकानि
सम्बोधनम्नेयार्थक नेयार्थके नेयार्थकानि
द्वितीयानेयार्थकम् नेयार्थके नेयार्थकानि
तृतीयानेयार्थकेन नेयार्थकाभ्याम् नेयार्थकैः
चतुर्थीनेयार्थकाय नेयार्थकाभ्याम् नेयार्थकेभ्यः
पञ्चमीनेयार्थकात् नेयार्थकाभ्याम् नेयार्थकेभ्यः
षष्ठीनेयार्थकस्य नेयार्थकयोः नेयार्थकानाम्
सप्तमीनेयार्थके नेयार्थकयोः नेयार्थकेषु

समास नेयार्थक

अव्यय ॰नेयार्थकम् ॰नेयार्थकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria