Declension table of ?netrābhiṣyanda

Deva

MasculineSingularDualPlural
Nominativenetrābhiṣyandaḥ netrābhiṣyandau netrābhiṣyandāḥ
Vocativenetrābhiṣyanda netrābhiṣyandau netrābhiṣyandāḥ
Accusativenetrābhiṣyandam netrābhiṣyandau netrābhiṣyandān
Instrumentalnetrābhiṣyandena netrābhiṣyandābhyām netrābhiṣyandaiḥ netrābhiṣyandebhiḥ
Dativenetrābhiṣyandāya netrābhiṣyandābhyām netrābhiṣyandebhyaḥ
Ablativenetrābhiṣyandāt netrābhiṣyandābhyām netrābhiṣyandebhyaḥ
Genitivenetrābhiṣyandasya netrābhiṣyandayoḥ netrābhiṣyandānām
Locativenetrābhiṣyande netrābhiṣyandayoḥ netrābhiṣyandeṣu

Compound netrābhiṣyanda -

Adverb -netrābhiṣyandam -netrābhiṣyandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria