सुबन्तावली ?नेत्राभिष्यन्द

Roma

पुमान्एकद्विबहु
प्रथमानेत्राभिष्यन्दः नेत्राभिष्यन्दौ नेत्राभिष्यन्दाः
सम्बोधनम्नेत्राभिष्यन्द नेत्राभिष्यन्दौ नेत्राभिष्यन्दाः
द्वितीयानेत्राभिष्यन्दम् नेत्राभिष्यन्दौ नेत्राभिष्यन्दान्
तृतीयानेत्राभिष्यन्देन नेत्राभिष्यन्दाभ्याम् नेत्राभिष्यन्दैः नेत्राभिष्यन्देभिः
चतुर्थीनेत्राभिष्यन्दाय नेत्राभिष्यन्दाभ्याम् नेत्राभिष्यन्देभ्यः
पञ्चमीनेत्राभिष्यन्दात् नेत्राभिष्यन्दाभ्याम् नेत्राभिष्यन्देभ्यः
षष्ठीनेत्राभिष्यन्दस्य नेत्राभिष्यन्दयोः नेत्राभिष्यन्दानाम्
सप्तमीनेत्राभिष्यन्दे नेत्राभिष्यन्दयोः नेत्राभिष्यन्देषु

समास नेत्राभिष्यन्द

अव्यय ॰नेत्राभिष्यन्दम् ॰नेत्राभिष्यन्दात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria