Declension table of ?nañarthanirṇaya

Deva

MasculineSingularDualPlural
Nominativenañarthanirṇayaḥ nañarthanirṇayau nañarthanirṇayāḥ
Vocativenañarthanirṇaya nañarthanirṇayau nañarthanirṇayāḥ
Accusativenañarthanirṇayam nañarthanirṇayau nañarthanirṇayān
Instrumentalnañarthanirṇayena nañarthanirṇayābhyām nañarthanirṇayaiḥ nañarthanirṇayebhiḥ
Dativenañarthanirṇayāya nañarthanirṇayābhyām nañarthanirṇayebhyaḥ
Ablativenañarthanirṇayāt nañarthanirṇayābhyām nañarthanirṇayebhyaḥ
Genitivenañarthanirṇayasya nañarthanirṇayayoḥ nañarthanirṇayānām
Locativenañarthanirṇaye nañarthanirṇayayoḥ nañarthanirṇayeṣu

Compound nañarthanirṇaya -

Adverb -nañarthanirṇayam -nañarthanirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria