सुबन्तावली ?नञर्थनिर्णय

Roma

पुमान्एकद्विबहु
प्रथमानञर्थनिर्णयः नञर्थनिर्णयौ नञर्थनिर्णयाः
सम्बोधनम्नञर्थनिर्णय नञर्थनिर्णयौ नञर्थनिर्णयाः
द्वितीयानञर्थनिर्णयम् नञर्थनिर्णयौ नञर्थनिर्णयान्
तृतीयानञर्थनिर्णयेन नञर्थनिर्णयाभ्याम् नञर्थनिर्णयैः नञर्थनिर्णयेभिः
चतुर्थीनञर्थनिर्णयाय नञर्थनिर्णयाभ्याम् नञर्थनिर्णयेभ्यः
पञ्चमीनञर्थनिर्णयात् नञर्थनिर्णयाभ्याम् नञर्थनिर्णयेभ्यः
षष्ठीनञर्थनिर्णयस्य नञर्थनिर्णययोः नञर्थनिर्णयानाम्
सप्तमीनञर्थनिर्णये नञर्थनिर्णययोः नञर्थनिर्णयेषु

समास नञर्थनिर्णय

अव्यय ॰नञर्थनिर्णयम् ॰नञर्थनिर्णयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria