Declension table of ?nayasādhana

Deva

NeuterSingularDualPlural
Nominativenayasādhanam nayasādhane nayasādhanāni
Vocativenayasādhana nayasādhane nayasādhanāni
Accusativenayasādhanam nayasādhane nayasādhanāni
Instrumentalnayasādhanena nayasādhanābhyām nayasādhanaiḥ
Dativenayasādhanāya nayasādhanābhyām nayasādhanebhyaḥ
Ablativenayasādhanāt nayasādhanābhyām nayasādhanebhyaḥ
Genitivenayasādhanasya nayasādhanayoḥ nayasādhanānām
Locativenayasādhane nayasādhanayoḥ nayasādhaneṣu

Compound nayasādhana -

Adverb -nayasādhanam -nayasādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria