सुबन्तावली ?नयसाधन

Roma

नपुंसकम्एकद्विबहु
प्रथमानयसाधनम् नयसाधने नयसाधनानि
सम्बोधनम्नयसाधन नयसाधने नयसाधनानि
द्वितीयानयसाधनम् नयसाधने नयसाधनानि
तृतीयानयसाधनेन नयसाधनाभ्याम् नयसाधनैः
चतुर्थीनयसाधनाय नयसाधनाभ्याम् नयसाधनेभ्यः
पञ्चमीनयसाधनात् नयसाधनाभ्याम् नयसाधनेभ्यः
षष्ठीनयसाधनस्य नयसाधनयोः नयसाधनानाम्
सप्तमीनयसाधने नयसाधनयोः नयसाधनेषु

समास नयसाधन

अव्यय ॰नयसाधनम् ॰नयसाधनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria