Declension table of ?nayanaprabandha

Deva

MasculineSingularDualPlural
Nominativenayanaprabandhaḥ nayanaprabandhau nayanaprabandhāḥ
Vocativenayanaprabandha nayanaprabandhau nayanaprabandhāḥ
Accusativenayanaprabandham nayanaprabandhau nayanaprabandhān
Instrumentalnayanaprabandhena nayanaprabandhābhyām nayanaprabandhaiḥ nayanaprabandhebhiḥ
Dativenayanaprabandhāya nayanaprabandhābhyām nayanaprabandhebhyaḥ
Ablativenayanaprabandhāt nayanaprabandhābhyām nayanaprabandhebhyaḥ
Genitivenayanaprabandhasya nayanaprabandhayoḥ nayanaprabandhānām
Locativenayanaprabandhe nayanaprabandhayoḥ nayanaprabandheṣu

Compound nayanaprabandha -

Adverb -nayanaprabandham -nayanaprabandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria