सुबन्तावली ?नयनप्रबन्ध

Roma

पुमान्एकद्विबहु
प्रथमानयनप्रबन्धः नयनप्रबन्धौ नयनप्रबन्धाः
सम्बोधनम्नयनप्रबन्ध नयनप्रबन्धौ नयनप्रबन्धाः
द्वितीयानयनप्रबन्धम् नयनप्रबन्धौ नयनप्रबन्धान्
तृतीयानयनप्रबन्धेन नयनप्रबन्धाभ्याम् नयनप्रबन्धैः नयनप्रबन्धेभिः
चतुर्थीनयनप्रबन्धाय नयनप्रबन्धाभ्याम् नयनप्रबन्धेभ्यः
पञ्चमीनयनप्रबन्धात् नयनप्रबन्धाभ्याम् नयनप्रबन्धेभ्यः
षष्ठीनयनप्रबन्धस्य नयनप्रबन्धयोः नयनप्रबन्धानाम्
सप्तमीनयनप्रबन्धे नयनप्रबन्धयोः नयनप्रबन्धेषु

समास नयनप्रबन्ध

अव्यय ॰नयनप्रबन्धम् ॰नयनप्रबन्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria