Declension table of ?nayanāñjana

Deva

NeuterSingularDualPlural
Nominativenayanāñjanam nayanāñjane nayanāñjanāni
Vocativenayanāñjana nayanāñjane nayanāñjanāni
Accusativenayanāñjanam nayanāñjane nayanāñjanāni
Instrumentalnayanāñjanena nayanāñjanābhyām nayanāñjanaiḥ
Dativenayanāñjanāya nayanāñjanābhyām nayanāñjanebhyaḥ
Ablativenayanāñjanāt nayanāñjanābhyām nayanāñjanebhyaḥ
Genitivenayanāñjanasya nayanāñjanayoḥ nayanāñjanānām
Locativenayanāñjane nayanāñjanayoḥ nayanāñjaneṣu

Compound nayanāñjana -

Adverb -nayanāñjanam -nayanāñjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria