सुबन्तावली ?नयनाञ्जन

Roma

नपुंसकम्एकद्विबहु
प्रथमानयनाञ्जनम् नयनाञ्जने नयनाञ्जनानि
सम्बोधनम्नयनाञ्जन नयनाञ्जने नयनाञ्जनानि
द्वितीयानयनाञ्जनम् नयनाञ्जने नयनाञ्जनानि
तृतीयानयनाञ्जनेन नयनाञ्जनाभ्याम् नयनाञ्जनैः
चतुर्थीनयनाञ्जनाय नयनाञ्जनाभ्याम् नयनाञ्जनेभ्यः
पञ्चमीनयनाञ्जनात् नयनाञ्जनाभ्याम् नयनाञ्जनेभ्यः
षष्ठीनयनाञ्जनस्य नयनाञ्जनयोः नयनाञ्जनानाम्
सप्तमीनयनाञ्जने नयनाञ्जनयोः नयनाञ्जनेषु

समास नयनाञ्जन

अव्यय ॰नयनाञ्जनम् ॰नयनाञ्जनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria