Declension table of ?nayadatta

Deva

MasculineSingularDualPlural
Nominativenayadattaḥ nayadattau nayadattāḥ
Vocativenayadatta nayadattau nayadattāḥ
Accusativenayadattam nayadattau nayadattān
Instrumentalnayadattena nayadattābhyām nayadattaiḥ nayadattebhiḥ
Dativenayadattāya nayadattābhyām nayadattebhyaḥ
Ablativenayadattāt nayadattābhyām nayadattebhyaḥ
Genitivenayadattasya nayadattayoḥ nayadattānām
Locativenayadatte nayadattayoḥ nayadatteṣu

Compound nayadatta -

Adverb -nayadattam -nayadattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria