सुबन्तावली ?नयदत्त

Roma

पुमान्एकद्विबहु
प्रथमानयदत्तः नयदत्तौ नयदत्ताः
सम्बोधनम्नयदत्त नयदत्तौ नयदत्ताः
द्वितीयानयदत्तम् नयदत्तौ नयदत्तान्
तृतीयानयदत्तेन नयदत्ताभ्याम् नयदत्तैः नयदत्तेभिः
चतुर्थीनयदत्ताय नयदत्ताभ्याम् नयदत्तेभ्यः
पञ्चमीनयदत्तात् नयदत्ताभ्याम् नयदत्तेभ्यः
षष्ठीनयदत्तस्य नयदत्तयोः नयदत्तानाम्
सप्तमीनयदत्ते नयदत्तयोः नयदत्तेषु

समास नयदत्त

अव्यय ॰नयदत्तम् ॰नयदत्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria