Declension table of ?navīnavedāntin

Deva

MasculineSingularDualPlural
Nominativenavīnavedāntī navīnavedāntinau navīnavedāntinaḥ
Vocativenavīnavedāntin navīnavedāntinau navīnavedāntinaḥ
Accusativenavīnavedāntinam navīnavedāntinau navīnavedāntinaḥ
Instrumentalnavīnavedāntinā navīnavedāntibhyām navīnavedāntibhiḥ
Dativenavīnavedāntine navīnavedāntibhyām navīnavedāntibhyaḥ
Ablativenavīnavedāntinaḥ navīnavedāntibhyām navīnavedāntibhyaḥ
Genitivenavīnavedāntinaḥ navīnavedāntinoḥ navīnavedāntinām
Locativenavīnavedāntini navīnavedāntinoḥ navīnavedāntiṣu

Compound navīnavedānti -

Adverb -navīnavedānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria