सुबन्तावली ?नवीनवेदान्तिन्

Roma

पुमान्एकद्विबहु
प्रथमानवीनवेदान्ती नवीनवेदान्तिनौ नवीनवेदान्तिनः
सम्बोधनम्नवीनवेदान्तिन् नवीनवेदान्तिनौ नवीनवेदान्तिनः
द्वितीयानवीनवेदान्तिनम् नवीनवेदान्तिनौ नवीनवेदान्तिनः
तृतीयानवीनवेदान्तिना नवीनवेदान्तिभ्याम् नवीनवेदान्तिभिः
चतुर्थीनवीनवेदान्तिने नवीनवेदान्तिभ्याम् नवीनवेदान्तिभ्यः
पञ्चमीनवीनवेदान्तिनः नवीनवेदान्तिभ्याम् नवीनवेदान्तिभ्यः
षष्ठीनवीनवेदान्तिनः नवीनवेदान्तिनोः नवीनवेदान्तिनाम्
सप्तमीनवीनवेदान्तिनि नवीनवेदान्तिनोः नवीनवेदान्तिषु

समास नवीनवेदान्ति

अव्यय ॰नवीनवेदान्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria