Declension table of ?navavrata

Deva

NeuterSingularDualPlural
Nominativenavavratam navavrate navavratāni
Vocativenavavrata navavrate navavratāni
Accusativenavavratam navavrate navavratāni
Instrumentalnavavratena navavratābhyām navavrataiḥ
Dativenavavratāya navavratābhyām navavratebhyaḥ
Ablativenavavratāt navavratābhyām navavratebhyaḥ
Genitivenavavratasya navavratayoḥ navavratānām
Locativenavavrate navavratayoḥ navavrateṣu

Compound navavrata -

Adverb -navavratam -navavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria