सुबन्तावली ?नवव्रत

Roma

नपुंसकम्एकद्विबहु
प्रथमानवव्रतम् नवव्रते नवव्रतानि
सम्बोधनम्नवव्रत नवव्रते नवव्रतानि
द्वितीयानवव्रतम् नवव्रते नवव्रतानि
तृतीयानवव्रतेन नवव्रताभ्याम् नवव्रतैः
चतुर्थीनवव्रताय नवव्रताभ्याम् नवव्रतेभ्यः
पञ्चमीनवव्रतात् नवव्रताभ्याम् नवव्रतेभ्यः
षष्ठीनवव्रतस्य नवव्रतयोः नवव्रतानाम्
सप्तमीनवव्रते नवव्रतयोः नवव्रतेषु

समास नवव्रत

अव्यय ॰नवव्रतम् ॰नवव्रतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria