Declension table of navatattvaprakaraṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | navatattvaprakaraṇam | navatattvaprakaraṇe | navatattvaprakaraṇāni |
Vocative | navatattvaprakaraṇa | navatattvaprakaraṇe | navatattvaprakaraṇāni |
Accusative | navatattvaprakaraṇam | navatattvaprakaraṇe | navatattvaprakaraṇāni |
Instrumental | navatattvaprakaraṇena | navatattvaprakaraṇābhyām | navatattvaprakaraṇaiḥ |
Dative | navatattvaprakaraṇāya | navatattvaprakaraṇābhyām | navatattvaprakaraṇebhyaḥ |
Ablative | navatattvaprakaraṇāt | navatattvaprakaraṇābhyām | navatattvaprakaraṇebhyaḥ |
Genitive | navatattvaprakaraṇasya | navatattvaprakaraṇayoḥ | navatattvaprakaraṇānām |
Locative | navatattvaprakaraṇe | navatattvaprakaraṇayoḥ | navatattvaprakaraṇeṣu |