सुबन्तावली ?नवतत्त्वप्रकरण

Roma

नपुंसकम्एकद्विबहु
प्रथमानवतत्त्वप्रकरणम् नवतत्त्वप्रकरणे नवतत्त्वप्रकरणानि
सम्बोधनम्नवतत्त्वप्रकरण नवतत्त्वप्रकरणे नवतत्त्वप्रकरणानि
द्वितीयानवतत्त्वप्रकरणम् नवतत्त्वप्रकरणे नवतत्त्वप्रकरणानि
तृतीयानवतत्त्वप्रकरणेन नवतत्त्वप्रकरणाभ्याम् नवतत्त्वप्रकरणैः
चतुर्थीनवतत्त्वप्रकरणाय नवतत्त्वप्रकरणाभ्याम् नवतत्त्वप्रकरणेभ्यः
पञ्चमीनवतत्त्वप्रकरणात् नवतत्त्वप्रकरणाभ्याम् नवतत्त्वप्रकरणेभ्यः
षष्ठीनवतत्त्वप्रकरणस्य नवतत्त्वप्रकरणयोः नवतत्त्वप्रकरणानाम्
सप्तमीनवतत्त्वप्रकरणे नवतत्त्वप्रकरणयोः नवतत्त्वप्रकरणेषु

समास नवतत्त्वप्रकरण

अव्यय ॰नवतत्त्वप्रकरणम् ॰नवतत्त्वप्रकरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria