Declension table of ?navasaṅghārāma

Deva

MasculineSingularDualPlural
Nominativenavasaṅghārāmaḥ navasaṅghārāmau navasaṅghārāmāḥ
Vocativenavasaṅghārāma navasaṅghārāmau navasaṅghārāmāḥ
Accusativenavasaṅghārāmam navasaṅghārāmau navasaṅghārāmān
Instrumentalnavasaṅghārāmeṇa navasaṅghārāmābhyām navasaṅghārāmaiḥ navasaṅghārāmebhiḥ
Dativenavasaṅghārāmāya navasaṅghārāmābhyām navasaṅghārāmebhyaḥ
Ablativenavasaṅghārāmāt navasaṅghārāmābhyām navasaṅghārāmebhyaḥ
Genitivenavasaṅghārāmasya navasaṅghārāmayoḥ navasaṅghārāmāṇām
Locativenavasaṅghārāme navasaṅghārāmayoḥ navasaṅghārāmeṣu

Compound navasaṅghārāma -

Adverb -navasaṅghārāmam -navasaṅghārāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria