सुबन्तावली नवसङ्घाराम

Roma

पुमान्एकद्विबहु
प्रथमानवसङ्घारामः नवसङ्घारामौ नवसङ्घारामाः
सम्बोधनम्नवसङ्घाराम नवसङ्घारामौ नवसङ्घारामाः
द्वितीयानवसङ्घारामम् नवसङ्घारामौ नवसङ्घारामान्
तृतीयानवसङ्घारामेण नवसङ्घारामाभ्याम् नवसङ्घारामैः
चतुर्थीनवसङ्घारामाय नवसङ्घारामाभ्याम् नवसङ्घारामेभ्यः
पञ्चमीनवसङ्घारामात् नवसङ्घारामाभ्याम् नवसङ्घारामेभ्यः
षष्ठीनवसङ्घारामस्य नवसङ्घारामयोः नवसङ्घारामाणाम्
सप्तमीनवसङ्घारामे नवसङ्घारामयोः नवसङ्घारामेषु

समास नवसङ्घाराम

अव्यय ॰नवसङ्घारामम् ॰नवसङ्घारामात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria