Declension table of ?navaratha

Deva

MasculineSingularDualPlural
Nominativenavarathaḥ navarathau navarathāḥ
Vocativenavaratha navarathau navarathāḥ
Accusativenavaratham navarathau navarathān
Instrumentalnavarathena navarathābhyām navarathaiḥ navarathebhiḥ
Dativenavarathāya navarathābhyām navarathebhyaḥ
Ablativenavarathāt navarathābhyām navarathebhyaḥ
Genitivenavarathasya navarathayoḥ navarathānām
Locativenavarathe navarathayoḥ navaratheṣu

Compound navaratha -

Adverb -navaratham -navarathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria