सुबन्तावली ?नवरथ

Roma

पुमान्एकद्विबहु
प्रथमानवरथः नवरथौ नवरथाः
सम्बोधनम्नवरथ नवरथौ नवरथाः
द्वितीयानवरथम् नवरथौ नवरथान्
तृतीयानवरथेन नवरथाभ्याम् नवरथैः नवरथेभिः
चतुर्थीनवरथाय नवरथाभ्याम् नवरथेभ्यः
पञ्चमीनवरथात् नवरथाभ्याम् नवरथेभ्यः
षष्ठीनवरथस्य नवरथयोः नवरथानाम्
सप्तमीनवरथे नवरथयोः नवरथेषु

समास नवरथ

अव्यय ॰नवरथम् ॰नवरथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria