Declension table of ?navaraktaka

Deva

NeuterSingularDualPlural
Nominativenavaraktakam navaraktake navaraktakāni
Vocativenavaraktaka navaraktake navaraktakāni
Accusativenavaraktakam navaraktake navaraktakāni
Instrumentalnavaraktakena navaraktakābhyām navaraktakaiḥ
Dativenavaraktakāya navaraktakābhyām navaraktakebhyaḥ
Ablativenavaraktakāt navaraktakābhyām navaraktakebhyaḥ
Genitivenavaraktakasya navaraktakayoḥ navaraktakānām
Locativenavaraktake navaraktakayoḥ navaraktakeṣu

Compound navaraktaka -

Adverb -navaraktakam -navaraktakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria